सुबन्तावली ?पुष्पसमय

Roma

पुमान्एकद्विबहु
प्रथमापुष्पसमयः पुष्पसमयौ पुष्पसमयाः
सम्बोधनम्पुष्पसमय पुष्पसमयौ पुष्पसमयाः
द्वितीयापुष्पसमयम् पुष्पसमयौ पुष्पसमयान्
तृतीयापुष्पसमयेन पुष्पसमयाभ्याम् पुष्पसमयैः पुष्पसमयेभिः
चतुर्थीपुष्पसमयाय पुष्पसमयाभ्याम् पुष्पसमयेभ्यः
पञ्चमीपुष्पसमयात् पुष्पसमयाभ्याम् पुष्पसमयेभ्यः
षष्ठीपुष्पसमयस्य पुष्पसमययोः पुष्पसमयानाम्
सप्तमीपुष्पसमये पुष्पसमययोः पुष्पसमयेषु

समास पुष्पसमय

अव्यय ॰पुष्पसमयम् ॰पुष्पसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria