Declension table of ?puṣparasa

Deva

MasculineSingularDualPlural
Nominativepuṣparasaḥ puṣparasau puṣparasāḥ
Vocativepuṣparasa puṣparasau puṣparasāḥ
Accusativepuṣparasam puṣparasau puṣparasān
Instrumentalpuṣparasena puṣparasābhyām puṣparasaiḥ puṣparasebhiḥ
Dativepuṣparasāya puṣparasābhyām puṣparasebhyaḥ
Ablativepuṣparasāt puṣparasābhyām puṣparasebhyaḥ
Genitivepuṣparasasya puṣparasayoḥ puṣparasānām
Locativepuṣparase puṣparasayoḥ puṣparaseṣu

Compound puṣparasa -

Adverb -puṣparasam -puṣparasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria