सुबन्तावली ?पुष्परस

Roma

पुमान्एकद्विबहु
प्रथमापुष्परसः पुष्परसौ पुष्परसाः
सम्बोधनम्पुष्परस पुष्परसौ पुष्परसाः
द्वितीयापुष्परसम् पुष्परसौ पुष्परसान्
तृतीयापुष्परसेन पुष्परसाभ्याम् पुष्परसैः पुष्परसेभिः
चतुर्थीपुष्परसाय पुष्परसाभ्याम् पुष्परसेभ्यः
पञ्चमीपुष्परसात् पुष्परसाभ्याम् पुष्परसेभ्यः
षष्ठीपुष्परसस्य पुष्परसयोः पुष्परसानाम्
सप्तमीपुष्परसे पुष्परसयोः पुष्परसेषु

समास पुष्परस

अव्यय ॰पुष्परसम् ॰पुष्परसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria