Declension table of ?puṣpapatha

Deva

MasculineSingularDualPlural
Nominativepuṣpapathaḥ puṣpapathau puṣpapathāḥ
Vocativepuṣpapatha puṣpapathau puṣpapathāḥ
Accusativepuṣpapatham puṣpapathau puṣpapathān
Instrumentalpuṣpapathena puṣpapathābhyām puṣpapathaiḥ puṣpapathebhiḥ
Dativepuṣpapathāya puṣpapathābhyām puṣpapathebhyaḥ
Ablativepuṣpapathāt puṣpapathābhyām puṣpapathebhyaḥ
Genitivepuṣpapathasya puṣpapathayoḥ puṣpapathānām
Locativepuṣpapathe puṣpapathayoḥ puṣpapatheṣu

Compound puṣpapatha -

Adverb -puṣpapatham -puṣpapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria