सुबन्तावली ?पुष्पपथ

Roma

पुमान्एकद्विबहु
प्रथमापुष्पपथः पुष्पपथौ पुष्पपथाः
सम्बोधनम्पुष्पपथ पुष्पपथौ पुष्पपथाः
द्वितीयापुष्पपथम् पुष्पपथौ पुष्पपथान्
तृतीयापुष्पपथेन पुष्पपथाभ्याम् पुष्पपथैः पुष्पपथेभिः
चतुर्थीपुष्पपथाय पुष्पपथाभ्याम् पुष्पपथेभ्यः
पञ्चमीपुष्पपथात् पुष्पपथाभ्याम् पुष्पपथेभ्यः
षष्ठीपुष्पपथस्य पुष्पपथयोः पुष्पपथानाम्
सप्तमीपुष्पपथे पुष्पपथयोः पुष्पपथेषु

समास पुष्पपथ

अव्यय ॰पुष्पपथम् ॰पुष्पपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria