Declension table of puṣpamaya

Deva

NeuterSingularDualPlural
Nominativepuṣpamayam puṣpamaye puṣpamayāṇi
Vocativepuṣpamaya puṣpamaye puṣpamayāṇi
Accusativepuṣpamayam puṣpamaye puṣpamayāṇi
Instrumentalpuṣpamayeṇa puṣpamayābhyām puṣpamayaiḥ
Dativepuṣpamayāya puṣpamayābhyām puṣpamayebhyaḥ
Ablativepuṣpamayāt puṣpamayābhyām puṣpamayebhyaḥ
Genitivepuṣpamayasya puṣpamayayoḥ puṣpamayāṇām
Locativepuṣpamaye puṣpamayayoḥ puṣpamayeṣu

Compound puṣpamaya -

Adverb -puṣpamayam -puṣpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria