Declension table of ?puṣpamālāmayī

Deva

FeminineSingularDualPlural
Nominativepuṣpamālāmayī puṣpamālāmayyau puṣpamālāmayyaḥ
Vocativepuṣpamālāmayi puṣpamālāmayyau puṣpamālāmayyaḥ
Accusativepuṣpamālāmayīm puṣpamālāmayyau puṣpamālāmayīḥ
Instrumentalpuṣpamālāmayyā puṣpamālāmayībhyām puṣpamālāmayībhiḥ
Dativepuṣpamālāmayyai puṣpamālāmayībhyām puṣpamālāmayībhyaḥ
Ablativepuṣpamālāmayyāḥ puṣpamālāmayībhyām puṣpamālāmayībhyaḥ
Genitivepuṣpamālāmayyāḥ puṣpamālāmayyoḥ puṣpamālāmayīnām
Locativepuṣpamālāmayyām puṣpamālāmayyoḥ puṣpamālāmayīṣu

Compound puṣpamālāmayi - puṣpamālāmayī -

Adverb -puṣpamālāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria