सुबन्तावली ?पुष्पमालामयी

Roma

स्त्रीएकद्विबहु
प्रथमापुष्पमालामयी पुष्पमालामय्यौ पुष्पमालामय्यः
सम्बोधनम्पुष्पमालामयि पुष्पमालामय्यौ पुष्पमालामय्यः
द्वितीयापुष्पमालामयीम् पुष्पमालामय्यौ पुष्पमालामयीः
तृतीयापुष्पमालामय्या पुष्पमालामयीभ्याम् पुष्पमालामयीभिः
चतुर्थीपुष्पमालामय्यै पुष्पमालामयीभ्याम् पुष्पमालामयीभ्यः
पञ्चमीपुष्पमालामय्याः पुष्पमालामयीभ्याम् पुष्पमालामयीभ्यः
षष्ठीपुष्पमालामय्याः पुष्पमालामय्योः पुष्पमालामयीनाम्
सप्तमीपुष्पमालामय्याम् पुष्पमालामय्योः पुष्पमालामयीषु

समास पुष्पमालामयि पुष्पमालामयी

अव्यय ॰पुष्पमालामयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria