Declension table of puṣpakavimāna

Deva

NeuterSingularDualPlural
Nominativepuṣpakavimānam puṣpakavimāne puṣpakavimānāni
Vocativepuṣpakavimāna puṣpakavimāne puṣpakavimānāni
Accusativepuṣpakavimānam puṣpakavimāne puṣpakavimānāni
Instrumentalpuṣpakavimānena puṣpakavimānābhyām puṣpakavimānaiḥ
Dativepuṣpakavimānāya puṣpakavimānābhyām puṣpakavimānebhyaḥ
Ablativepuṣpakavimānāt puṣpakavimānābhyām puṣpakavimānebhyaḥ
Genitivepuṣpakavimānasya puṣpakavimānayoḥ puṣpakavimānānām
Locativepuṣpakavimāne puṣpakavimānayoḥ puṣpakavimāneṣu

Compound puṣpakavimāna -

Adverb -puṣpakavimānam -puṣpakavimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria