Declension table of ?puṣpakaraṇḍodyāna

Deva

NeuterSingularDualPlural
Nominativepuṣpakaraṇḍodyānam puṣpakaraṇḍodyāne puṣpakaraṇḍodyānāni
Vocativepuṣpakaraṇḍodyāna puṣpakaraṇḍodyāne puṣpakaraṇḍodyānāni
Accusativepuṣpakaraṇḍodyānam puṣpakaraṇḍodyāne puṣpakaraṇḍodyānāni
Instrumentalpuṣpakaraṇḍodyānena puṣpakaraṇḍodyānābhyām puṣpakaraṇḍodyānaiḥ
Dativepuṣpakaraṇḍodyānāya puṣpakaraṇḍodyānābhyām puṣpakaraṇḍodyānebhyaḥ
Ablativepuṣpakaraṇḍodyānāt puṣpakaraṇḍodyānābhyām puṣpakaraṇḍodyānebhyaḥ
Genitivepuṣpakaraṇḍodyānasya puṣpakaraṇḍodyānayoḥ puṣpakaraṇḍodyānānām
Locativepuṣpakaraṇḍodyāne puṣpakaraṇḍodyānayoḥ puṣpakaraṇḍodyāneṣu

Compound puṣpakaraṇḍodyāna -

Adverb -puṣpakaraṇḍodyānam -puṣpakaraṇḍodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria