सुबन्तावली ?पुष्पकरण्डोद्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्पकरण्डोद्यानम् पुष्पकरण्डोद्याने पुष्पकरण्डोद्यानानि
सम्बोधनम्पुष्पकरण्डोद्यान पुष्पकरण्डोद्याने पुष्पकरण्डोद्यानानि
द्वितीयापुष्पकरण्डोद्यानम् पुष्पकरण्डोद्याने पुष्पकरण्डोद्यानानि
तृतीयापुष्पकरण्डोद्यानेन पुष्पकरण्डोद्यानाभ्याम् पुष्पकरण्डोद्यानैः
चतुर्थीपुष्पकरण्डोद्यानाय पुष्पकरण्डोद्यानाभ्याम् पुष्पकरण्डोद्यानेभ्यः
पञ्चमीपुष्पकरण्डोद्यानात् पुष्पकरण्डोद्यानाभ्याम् पुष्पकरण्डोद्यानेभ्यः
षष्ठीपुष्पकरण्डोद्यानस्य पुष्पकरण्डोद्यानयोः पुष्पकरण्डोद्यानानाम्
सप्तमीपुष्पकरण्डोद्याने पुष्पकरण्डोद्यानयोः पुष्पकरण्डोद्यानेषु

समास पुष्पकरण्डोद्यान

अव्यय ॰पुष्पकरण्डोद्यानम् ॰पुष्पकरण्डोद्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria