Declension table of puṣpakaraṇḍaka

Deva

NeuterSingularDualPlural
Nominativepuṣpakaraṇḍakam puṣpakaraṇḍake puṣpakaraṇḍakāni
Vocativepuṣpakaraṇḍaka puṣpakaraṇḍake puṣpakaraṇḍakāni
Accusativepuṣpakaraṇḍakam puṣpakaraṇḍake puṣpakaraṇḍakāni
Instrumentalpuṣpakaraṇḍakena puṣpakaraṇḍakābhyām puṣpakaraṇḍakaiḥ
Dativepuṣpakaraṇḍakāya puṣpakaraṇḍakābhyām puṣpakaraṇḍakebhyaḥ
Ablativepuṣpakaraṇḍakāt puṣpakaraṇḍakābhyām puṣpakaraṇḍakebhyaḥ
Genitivepuṣpakaraṇḍakasya puṣpakaraṇḍakayoḥ puṣpakaraṇḍakānām
Locativepuṣpakaraṇḍake puṣpakaraṇḍakayoḥ puṣpakaraṇḍakeṣu

Compound puṣpakaraṇḍaka -

Adverb -puṣpakaraṇḍakam -puṣpakaraṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria