Declension table of puṣpaka

Deva

NeuterSingularDualPlural
Nominativepuṣpakam puṣpake puṣpakāṇi
Vocativepuṣpaka puṣpake puṣpakāṇi
Accusativepuṣpakam puṣpake puṣpakāṇi
Instrumentalpuṣpakeṇa puṣpakābhyām puṣpakaiḥ
Dativepuṣpakāya puṣpakābhyām puṣpakebhyaḥ
Ablativepuṣpakāt puṣpakābhyām puṣpakebhyaḥ
Genitivepuṣpakasya puṣpakayoḥ puṣpakāṇām
Locativepuṣpake puṣpakayoḥ puṣpakeṣu

Compound puṣpaka -

Adverb -puṣpakam -puṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria