Declension table of puṣpaka

Deva

MasculineSingularDualPlural
Nominativepuṣpakaḥ puṣpakau puṣpakāḥ
Vocativepuṣpaka puṣpakau puṣpakāḥ
Accusativepuṣpakam puṣpakau puṣpakān
Instrumentalpuṣpakeṇa puṣpakābhyām puṣpakaiḥ puṣpakebhiḥ
Dativepuṣpakāya puṣpakābhyām puṣpakebhyaḥ
Ablativepuṣpakāt puṣpakābhyām puṣpakebhyaḥ
Genitivepuṣpakasya puṣpakayoḥ puṣpakāṇām
Locativepuṣpake puṣpakayoḥ puṣpakeṣu

Compound puṣpaka -

Adverb -puṣpakam -puṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria