Declension table of ?puṣpadantavatā

Deva

FeminineSingularDualPlural
Nominativepuṣpadantavatā puṣpadantavate puṣpadantavatāḥ
Vocativepuṣpadantavate puṣpadantavate puṣpadantavatāḥ
Accusativepuṣpadantavatām puṣpadantavate puṣpadantavatāḥ
Instrumentalpuṣpadantavatayā puṣpadantavatābhyām puṣpadantavatābhiḥ
Dativepuṣpadantavatāyai puṣpadantavatābhyām puṣpadantavatābhyaḥ
Ablativepuṣpadantavatāyāḥ puṣpadantavatābhyām puṣpadantavatābhyaḥ
Genitivepuṣpadantavatāyāḥ puṣpadantavatayoḥ puṣpadantavatānām
Locativepuṣpadantavatāyām puṣpadantavatayoḥ puṣpadantavatāsu

Adverb -puṣpadantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria