सुबन्तावली ?पुष्पदन्तवता

Roma

स्त्रीएकद्विबहु
प्रथमापुष्पदन्तवता पुष्पदन्तवते पुष्पदन्तवताः
सम्बोधनम्पुष्पदन्तवते पुष्पदन्तवते पुष्पदन्तवताः
द्वितीयापुष्पदन्तवताम् पुष्पदन्तवते पुष्पदन्तवताः
तृतीयापुष्पदन्तवतया पुष्पदन्तवताभ्याम् पुष्पदन्तवताभिः
चतुर्थीपुष्पदन्तवतायै पुष्पदन्तवताभ्याम् पुष्पदन्तवताभ्यः
पञ्चमीपुष्पदन्तवतायाः पुष्पदन्तवताभ्याम् पुष्पदन्तवताभ्यः
षष्ठीपुष्पदन्तवतायाः पुष्पदन्तवतयोः पुष्पदन्तवतानाम्
सप्तमीपुष्पदन्तवतायाम् पुष्पदन्तवतयोः पुष्पदन्तवतासु

अव्यय ॰पुष्पदन्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria