Declension table of ?puṣpadantavat

Deva

NeuterSingularDualPlural
Nominativepuṣpadantavat puṣpadantavantī puṣpadantavatī puṣpadantavanti
Vocativepuṣpadantavat puṣpadantavantī puṣpadantavatī puṣpadantavanti
Accusativepuṣpadantavat puṣpadantavantī puṣpadantavatī puṣpadantavanti
Instrumentalpuṣpadantavatā puṣpadantavadbhyām puṣpadantavadbhiḥ
Dativepuṣpadantavate puṣpadantavadbhyām puṣpadantavadbhyaḥ
Ablativepuṣpadantavataḥ puṣpadantavadbhyām puṣpadantavadbhyaḥ
Genitivepuṣpadantavataḥ puṣpadantavatoḥ puṣpadantavatām
Locativepuṣpadantavati puṣpadantavatoḥ puṣpadantavatsu

Adverb -puṣpadantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria