सुबन्तावली ?पुष्पदन्तवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्पदन्तवत् पुष्पदन्तवन्ती पुष्पदन्तवती पुष्पदन्तवन्ति
सम्बोधनम्पुष्पदन्तवत् पुष्पदन्तवन्ती पुष्पदन्तवती पुष्पदन्तवन्ति
द्वितीयापुष्पदन्तवत् पुष्पदन्तवन्ती पुष्पदन्तवती पुष्पदन्तवन्ति
तृतीयापुष्पदन्तवता पुष्पदन्तवद्भ्याम् पुष्पदन्तवद्भिः
चतुर्थीपुष्पदन्तवते पुष्पदन्तवद्भ्याम् पुष्पदन्तवद्भ्यः
पञ्चमीपुष्पदन्तवतः पुष्पदन्तवद्भ्याम् पुष्पदन्तवद्भ्यः
षष्ठीपुष्पदन्तवतः पुष्पदन्तवतोः पुष्पदन्तवताम्
सप्तमीपुष्पदन्तवति पुष्पदन्तवतोः पुष्पदन्तवत्सु

अव्यय ॰पुष्पदन्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria