Declension table of puṣpadanta

Deva

NeuterSingularDualPlural
Nominativepuṣpadantam puṣpadante puṣpadantāni
Vocativepuṣpadanta puṣpadante puṣpadantāni
Accusativepuṣpadantam puṣpadante puṣpadantāni
Instrumentalpuṣpadantena puṣpadantābhyām puṣpadantaiḥ
Dativepuṣpadantāya puṣpadantābhyām puṣpadantebhyaḥ
Ablativepuṣpadantāt puṣpadantābhyām puṣpadantebhyaḥ
Genitivepuṣpadantasya puṣpadantayoḥ puṣpadantānām
Locativepuṣpadante puṣpadantayoḥ puṣpadanteṣu

Compound puṣpadanta -

Adverb -puṣpadantam -puṣpadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria