Declension table of ?puṣpabhaṅga

Deva

MasculineSingularDualPlural
Nominativepuṣpabhaṅgaḥ puṣpabhaṅgau puṣpabhaṅgāḥ
Vocativepuṣpabhaṅga puṣpabhaṅgau puṣpabhaṅgāḥ
Accusativepuṣpabhaṅgam puṣpabhaṅgau puṣpabhaṅgān
Instrumentalpuṣpabhaṅgeṇa puṣpabhaṅgābhyām puṣpabhaṅgaiḥ puṣpabhaṅgebhiḥ
Dativepuṣpabhaṅgāya puṣpabhaṅgābhyām puṣpabhaṅgebhyaḥ
Ablativepuṣpabhaṅgāt puṣpabhaṅgābhyām puṣpabhaṅgebhyaḥ
Genitivepuṣpabhaṅgasya puṣpabhaṅgayoḥ puṣpabhaṅgāṇām
Locativepuṣpabhaṅge puṣpabhaṅgayoḥ puṣpabhaṅgeṣu

Compound puṣpabhaṅga -

Adverb -puṣpabhaṅgam -puṣpabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria