सुबन्तावली ?पुष्पभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमापुष्पभङ्गः पुष्पभङ्गौ पुष्पभङ्गाः
सम्बोधनम्पुष्पभङ्ग पुष्पभङ्गौ पुष्पभङ्गाः
द्वितीयापुष्पभङ्गम् पुष्पभङ्गौ पुष्पभङ्गान्
तृतीयापुष्पभङ्गेण पुष्पभङ्गाभ्याम् पुष्पभङ्गैः पुष्पभङ्गेभिः
चतुर्थीपुष्पभङ्गाय पुष्पभङ्गाभ्याम् पुष्पभङ्गेभ्यः
पञ्चमीपुष्पभङ्गात् पुष्पभङ्गाभ्याम् पुष्पभङ्गेभ्यः
षष्ठीपुष्पभङ्गस्य पुष्पभङ्गयोः पुष्पभङ्गाणाम्
सप्तमीपुष्पभङ्गे पुष्पभङ्गयोः पुष्पभङ्गेषु

समास पुष्पभङ्ग

अव्यय ॰पुष्पभङ्गम् ॰पुष्पभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria