Declension table of puṣpabhadra

Deva

MasculineSingularDualPlural
Nominativepuṣpabhadraḥ puṣpabhadrau puṣpabhadrāḥ
Vocativepuṣpabhadra puṣpabhadrau puṣpabhadrāḥ
Accusativepuṣpabhadram puṣpabhadrau puṣpabhadrān
Instrumentalpuṣpabhadreṇa puṣpabhadrābhyām puṣpabhadraiḥ puṣpabhadrebhiḥ
Dativepuṣpabhadrāya puṣpabhadrābhyām puṣpabhadrebhyaḥ
Ablativepuṣpabhadrāt puṣpabhadrābhyām puṣpabhadrebhyaḥ
Genitivepuṣpabhadrasya puṣpabhadrayoḥ puṣpabhadrāṇām
Locativepuṣpabhadre puṣpabhadrayoḥ puṣpabhadreṣu

Compound puṣpabhadra -

Adverb -puṣpabhadram -puṣpabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria