Declension table of ?puṣpabaṭuka

Deva

MasculineSingularDualPlural
Nominativepuṣpabaṭukaḥ puṣpabaṭukau puṣpabaṭukāḥ
Vocativepuṣpabaṭuka puṣpabaṭukau puṣpabaṭukāḥ
Accusativepuṣpabaṭukam puṣpabaṭukau puṣpabaṭukān
Instrumentalpuṣpabaṭukena puṣpabaṭukābhyām puṣpabaṭukaiḥ puṣpabaṭukebhiḥ
Dativepuṣpabaṭukāya puṣpabaṭukābhyām puṣpabaṭukebhyaḥ
Ablativepuṣpabaṭukāt puṣpabaṭukābhyām puṣpabaṭukebhyaḥ
Genitivepuṣpabaṭukasya puṣpabaṭukayoḥ puṣpabaṭukānām
Locativepuṣpabaṭuke puṣpabaṭukayoḥ puṣpabaṭukeṣu

Compound puṣpabaṭuka -

Adverb -puṣpabaṭukam -puṣpabaṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria