सुबन्तावली ?पुष्पबटुक

Roma

पुमान्एकद्विबहु
प्रथमापुष्पबटुकः पुष्पबटुकौ पुष्पबटुकाः
सम्बोधनम्पुष्पबटुक पुष्पबटुकौ पुष्पबटुकाः
द्वितीयापुष्पबटुकम् पुष्पबटुकौ पुष्पबटुकान्
तृतीयापुष्पबटुकेन पुष्पबटुकाभ्याम् पुष्पबटुकैः पुष्पबटुकेभिः
चतुर्थीपुष्पबटुकाय पुष्पबटुकाभ्याम् पुष्पबटुकेभ्यः
पञ्चमीपुष्पबटुकात् पुष्पबटुकाभ्याम् पुष्पबटुकेभ्यः
षष्ठीपुष्पबटुकस्य पुष्पबटुकयोः पुष्पबटुकानाम्
सप्तमीपुष्पबटुके पुष्पबटुकयोः पुष्पबटुकेषु

समास पुष्पबटुक

अव्यय ॰पुष्पबटुकम् ॰पुष्पबटुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria