Declension table of puṣpāñjali

Deva

NeuterSingularDualPlural
Nominativepuṣpāñjali puṣpāñjalinī puṣpāñjalīni
Vocativepuṣpāñjali puṣpāñjalinī puṣpāñjalīni
Accusativepuṣpāñjali puṣpāñjalinī puṣpāñjalīni
Instrumentalpuṣpāñjalinā puṣpāñjalibhyām puṣpāñjalibhiḥ
Dativepuṣpāñjaline puṣpāñjalibhyām puṣpāñjalibhyaḥ
Ablativepuṣpāñjalinaḥ puṣpāñjalibhyām puṣpāñjalibhyaḥ
Genitivepuṣpāñjalinaḥ puṣpāñjalinoḥ puṣpāñjalīnām
Locativepuṣpāñjalini puṣpāñjalinoḥ puṣpāñjaliṣu

Compound puṣpāñjali -

Adverb -puṣpāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria