Declension table of puṣpāñjali

Deva

MasculineSingularDualPlural
Nominativepuṣpāñjaliḥ puṣpāñjalī puṣpāñjalayaḥ
Vocativepuṣpāñjale puṣpāñjalī puṣpāñjalayaḥ
Accusativepuṣpāñjalim puṣpāñjalī puṣpāñjalīn
Instrumentalpuṣpāñjalinā puṣpāñjalibhyām puṣpāñjalibhiḥ
Dativepuṣpāñjalaye puṣpāñjalibhyām puṣpāñjalibhyaḥ
Ablativepuṣpāñjaleḥ puṣpāñjalibhyām puṣpāñjalibhyaḥ
Genitivepuṣpāñjaleḥ puṣpāñjalyoḥ puṣpāñjalīnām
Locativepuṣpāñjalau puṣpāñjalyoḥ puṣpāñjaliṣu

Compound puṣpāñjali -

Adverb -puṣpāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria