Declension table of ?puṣpāvakīrṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpāvakīrṇaḥ puṣpāvakīrṇau puṣpāvakīrṇāḥ
Vocativepuṣpāvakīrṇa puṣpāvakīrṇau puṣpāvakīrṇāḥ
Accusativepuṣpāvakīrṇam puṣpāvakīrṇau puṣpāvakīrṇān
Instrumentalpuṣpāvakīrṇena puṣpāvakīrṇābhyām puṣpāvakīrṇaiḥ puṣpāvakīrṇebhiḥ
Dativepuṣpāvakīrṇāya puṣpāvakīrṇābhyām puṣpāvakīrṇebhyaḥ
Ablativepuṣpāvakīrṇāt puṣpāvakīrṇābhyām puṣpāvakīrṇebhyaḥ
Genitivepuṣpāvakīrṇasya puṣpāvakīrṇayoḥ puṣpāvakīrṇānām
Locativepuṣpāvakīrṇe puṣpāvakīrṇayoḥ puṣpāvakīrṇeṣu

Compound puṣpāvakīrṇa -

Adverb -puṣpāvakīrṇam -puṣpāvakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria