सुबन्तावली ?पुष्पावकीर्ण

Roma

पुमान्एकद्विबहु
प्रथमापुष्पावकीर्णः पुष्पावकीर्णौ पुष्पावकीर्णाः
सम्बोधनम्पुष्पावकीर्ण पुष्पावकीर्णौ पुष्पावकीर्णाः
द्वितीयापुष्पावकीर्णम् पुष्पावकीर्णौ पुष्पावकीर्णान्
तृतीयापुष्पावकीर्णेन पुष्पावकीर्णाभ्याम् पुष्पावकीर्णैः पुष्पावकीर्णेभिः
चतुर्थीपुष्पावकीर्णाय पुष्पावकीर्णाभ्याम् पुष्पावकीर्णेभ्यः
पञ्चमीपुष्पावकीर्णात् पुष्पावकीर्णाभ्याम् पुष्पावकीर्णेभ्यः
षष्ठीपुष्पावकीर्णस्य पुष्पावकीर्णयोः पुष्पावकीर्णानाम्
सप्तमीपुष्पावकीर्णे पुष्पावकीर्णयोः पुष्पावकीर्णेषु

समास पुष्पावकीर्ण

अव्यय ॰पुष्पावकीर्णम् ॰पुष्पावकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria