Declension table of puṣpāstaraṇa

Deva

NeuterSingularDualPlural
Nominativepuṣpāstaraṇam puṣpāstaraṇe puṣpāstaraṇāni
Vocativepuṣpāstaraṇa puṣpāstaraṇe puṣpāstaraṇāni
Accusativepuṣpāstaraṇam puṣpāstaraṇe puṣpāstaraṇāni
Instrumentalpuṣpāstaraṇena puṣpāstaraṇābhyām puṣpāstaraṇaiḥ
Dativepuṣpāstaraṇāya puṣpāstaraṇābhyām puṣpāstaraṇebhyaḥ
Ablativepuṣpāstaraṇāt puṣpāstaraṇābhyām puṣpāstaraṇebhyaḥ
Genitivepuṣpāstaraṇasya puṣpāstaraṇayoḥ puṣpāstaraṇānām
Locativepuṣpāstaraṇe puṣpāstaraṇayoḥ puṣpāstaraṇeṣu

Compound puṣpāstaraṇa -

Adverb -puṣpāstaraṇam -puṣpāstaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria