Declension table of puṣpāhara

Deva

NeuterSingularDualPlural
Nominativepuṣpāharam puṣpāhare puṣpāharāṇi
Vocativepuṣpāhara puṣpāhare puṣpāharāṇi
Accusativepuṣpāharam puṣpāhare puṣpāharāṇi
Instrumentalpuṣpāhareṇa puṣpāharābhyām puṣpāharaiḥ
Dativepuṣpāharāya puṣpāharābhyām puṣpāharebhyaḥ
Ablativepuṣpāharāt puṣpāharābhyām puṣpāharebhyaḥ
Genitivepuṣpāharasya puṣpāharayoḥ puṣpāharāṇām
Locativepuṣpāhare puṣpāharayoḥ puṣpāhareṣu

Compound puṣpāhara -

Adverb -puṣpāharam -puṣpāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria