Declension table of ?puṣpābhikīrṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpābhikīrṇaḥ puṣpābhikīrṇau puṣpābhikīrṇāḥ
Vocativepuṣpābhikīrṇa puṣpābhikīrṇau puṣpābhikīrṇāḥ
Accusativepuṣpābhikīrṇam puṣpābhikīrṇau puṣpābhikīrṇān
Instrumentalpuṣpābhikīrṇena puṣpābhikīrṇābhyām puṣpābhikīrṇaiḥ puṣpābhikīrṇebhiḥ
Dativepuṣpābhikīrṇāya puṣpābhikīrṇābhyām puṣpābhikīrṇebhyaḥ
Ablativepuṣpābhikīrṇāt puṣpābhikīrṇābhyām puṣpābhikīrṇebhyaḥ
Genitivepuṣpābhikīrṇasya puṣpābhikīrṇayoḥ puṣpābhikīrṇānām
Locativepuṣpābhikīrṇe puṣpābhikīrṇayoḥ puṣpābhikīrṇeṣu

Compound puṣpābhikīrṇa -

Adverb -puṣpābhikīrṇam -puṣpābhikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria