सुबन्तावली ?पुष्पाभिकीर्ण

Roma

पुमान्एकद्विबहु
प्रथमापुष्पाभिकीर्णः पुष्पाभिकीर्णौ पुष्पाभिकीर्णाः
सम्बोधनम्पुष्पाभिकीर्ण पुष्पाभिकीर्णौ पुष्पाभिकीर्णाः
द्वितीयापुष्पाभिकीर्णम् पुष्पाभिकीर्णौ पुष्पाभिकीर्णान्
तृतीयापुष्पाभिकीर्णेन पुष्पाभिकीर्णाभ्याम् पुष्पाभिकीर्णैः पुष्पाभिकीर्णेभिः
चतुर्थीपुष्पाभिकीर्णाय पुष्पाभिकीर्णाभ्याम् पुष्पाभिकीर्णेभ्यः
पञ्चमीपुष्पाभिकीर्णात् पुष्पाभिकीर्णाभ्याम् पुष्पाभिकीर्णेभ्यः
षष्ठीपुष्पाभिकीर्णस्य पुष्पाभिकीर्णयोः पुष्पाभिकीर्णानाम्
सप्तमीपुष्पाभिकीर्णे पुष्पाभिकीर्णयोः पुष्पाभिकीर्णेषु

समास पुष्पाभिकीर्ण

अव्यय ॰पुष्पाभिकीर्णम् ॰पुष्पाभिकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria