Declension table of puṣpa

Deva

NeuterSingularDualPlural
Nominativepuṣpam puṣpe puṣpāṇi
Vocativepuṣpa puṣpe puṣpāṇi
Accusativepuṣpam puṣpe puṣpāṇi
Instrumentalpuṣpeṇa puṣpābhyām puṣpaiḥ
Dativepuṣpāya puṣpābhyām puṣpebhyaḥ
Ablativepuṣpāt puṣpābhyām puṣpebhyaḥ
Genitivepuṣpasya puṣpayoḥ puṣpāṇām
Locativepuṣpe puṣpayoḥ puṣpeṣu

Compound puṣpa -

Adverb -puṣpam -puṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria