Declension table of puṣpa

Deva

MasculineSingularDualPlural
Nominativepuṣpaḥ puṣpau puṣpāḥ
Vocativepuṣpa puṣpau puṣpāḥ
Accusativepuṣpam puṣpau puṣpān
Instrumentalpuṣpeṇa puṣpābhyām puṣpaiḥ puṣpebhiḥ
Dativepuṣpāya puṣpābhyām puṣpebhyaḥ
Ablativepuṣpāt puṣpābhyām puṣpebhyaḥ
Genitivepuṣpasya puṣpayoḥ puṣpāṇām
Locativepuṣpe puṣpayoḥ puṣpeṣu

Compound puṣpa -

Adverb -puṣpam -puṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria