Declension table of ?puṣkaroddhṛta

Deva

MasculineSingularDualPlural
Nominativepuṣkaroddhṛtaḥ puṣkaroddhṛtau puṣkaroddhṛtāḥ
Vocativepuṣkaroddhṛta puṣkaroddhṛtau puṣkaroddhṛtāḥ
Accusativepuṣkaroddhṛtam puṣkaroddhṛtau puṣkaroddhṛtān
Instrumentalpuṣkaroddhṛtena puṣkaroddhṛtābhyām puṣkaroddhṛtaiḥ puṣkaroddhṛtebhiḥ
Dativepuṣkaroddhṛtāya puṣkaroddhṛtābhyām puṣkaroddhṛtebhyaḥ
Ablativepuṣkaroddhṛtāt puṣkaroddhṛtābhyām puṣkaroddhṛtebhyaḥ
Genitivepuṣkaroddhṛtasya puṣkaroddhṛtayoḥ puṣkaroddhṛtānām
Locativepuṣkaroddhṛte puṣkaroddhṛtayoḥ puṣkaroddhṛteṣu

Compound puṣkaroddhṛta -

Adverb -puṣkaroddhṛtam -puṣkaroddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria