सुबन्तावली ?पुष्करोद्धृत

Roma

पुमान्एकद्विबहु
प्रथमापुष्करोद्धृतः पुष्करोद्धृतौ पुष्करोद्धृताः
सम्बोधनम्पुष्करोद्धृत पुष्करोद्धृतौ पुष्करोद्धृताः
द्वितीयापुष्करोद्धृतम् पुष्करोद्धृतौ पुष्करोद्धृतान्
तृतीयापुष्करोद्धृतेन पुष्करोद्धृताभ्याम् पुष्करोद्धृतैः पुष्करोद्धृतेभिः
चतुर्थीपुष्करोद्धृताय पुष्करोद्धृताभ्याम् पुष्करोद्धृतेभ्यः
पञ्चमीपुष्करोद्धृतात् पुष्करोद्धृताभ्याम् पुष्करोद्धृतेभ्यः
षष्ठीपुष्करोद्धृतस्य पुष्करोद्धृतयोः पुष्करोद्धृतानाम्
सप्तमीपुष्करोद्धृते पुष्करोद्धृतयोः पुष्करोद्धृतेषु

समास पुष्करोद्धृत

अव्यय ॰पुष्करोद्धृतम् ॰पुष्करोद्धृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria