Declension table of ?puṣkarapurāṇa

Deva

NeuterSingularDualPlural
Nominativepuṣkarapurāṇam puṣkarapurāṇe puṣkarapurāṇāni
Vocativepuṣkarapurāṇa puṣkarapurāṇe puṣkarapurāṇāni
Accusativepuṣkarapurāṇam puṣkarapurāṇe puṣkarapurāṇāni
Instrumentalpuṣkarapurāṇena puṣkarapurāṇābhyām puṣkarapurāṇaiḥ
Dativepuṣkarapurāṇāya puṣkarapurāṇābhyām puṣkarapurāṇebhyaḥ
Ablativepuṣkarapurāṇāt puṣkarapurāṇābhyām puṣkarapurāṇebhyaḥ
Genitivepuṣkarapurāṇasya puṣkarapurāṇayoḥ puṣkarapurāṇānām
Locativepuṣkarapurāṇe puṣkarapurāṇayoḥ puṣkarapurāṇeṣu

Compound puṣkarapurāṇa -

Adverb -puṣkarapurāṇam -puṣkarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria