सुबन्तावली ?पुष्करपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्करपुराणम् पुष्करपुराणे पुष्करपुराणानि
सम्बोधनम्पुष्करपुराण पुष्करपुराणे पुष्करपुराणानि
द्वितीयापुष्करपुराणम् पुष्करपुराणे पुष्करपुराणानि
तृतीयापुष्करपुराणेन पुष्करपुराणाभ्याम् पुष्करपुराणैः
चतुर्थीपुष्करपुराणाय पुष्करपुराणाभ्याम् पुष्करपुराणेभ्यः
पञ्चमीपुष्करपुराणात् पुष्करपुराणाभ्याम् पुष्करपुराणेभ्यः
षष्ठीपुष्करपुराणस्य पुष्करपुराणयोः पुष्करपुराणानाम्
सप्तमीपुष्करपुराणे पुष्करपुराणयोः पुष्करपुराणेषु

समास पुष्करपुराण

अव्यय ॰पुष्करपुराणम् ॰पुष्करपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria