Declension table of puṣkaracūḍa

Deva

MasculineSingularDualPlural
Nominativepuṣkaracūḍaḥ puṣkaracūḍau puṣkaracūḍāḥ
Vocativepuṣkaracūḍa puṣkaracūḍau puṣkaracūḍāḥ
Accusativepuṣkaracūḍam puṣkaracūḍau puṣkaracūḍān
Instrumentalpuṣkaracūḍena puṣkaracūḍābhyām puṣkaracūḍaiḥ puṣkaracūḍebhiḥ
Dativepuṣkaracūḍāya puṣkaracūḍābhyām puṣkaracūḍebhyaḥ
Ablativepuṣkaracūḍāt puṣkaracūḍābhyām puṣkaracūḍebhyaḥ
Genitivepuṣkaracūḍasya puṣkaracūḍayoḥ puṣkaracūḍānām
Locativepuṣkaracūḍe puṣkaracūḍayoḥ puṣkaracūḍeṣu

Compound puṣkaracūḍa -

Adverb -puṣkaracūḍam -puṣkaracūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria