Declension table of puṣkarākhya

Deva

MasculineSingularDualPlural
Nominativepuṣkarākhyaḥ puṣkarākhyau puṣkarākhyāḥ
Vocativepuṣkarākhya puṣkarākhyau puṣkarākhyāḥ
Accusativepuṣkarākhyam puṣkarākhyau puṣkarākhyān
Instrumentalpuṣkarākhyeṇa puṣkarākhyābhyām puṣkarākhyaiḥ puṣkarākhyebhiḥ
Dativepuṣkarākhyāya puṣkarākhyābhyām puṣkarākhyebhyaḥ
Ablativepuṣkarākhyāt puṣkarākhyābhyām puṣkarākhyebhyaḥ
Genitivepuṣkarākhyasya puṣkarākhyayoḥ puṣkarākhyāṇām
Locativepuṣkarākhye puṣkarākhyayoḥ puṣkarākhyeṣu

Compound puṣkarākhya -

Adverb -puṣkarākhyam -puṣkarākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria