Declension table of puṣkarākṣa

Deva

NeuterSingularDualPlural
Nominativepuṣkarākṣam puṣkarākṣe puṣkarākṣāṇi
Vocativepuṣkarākṣa puṣkarākṣe puṣkarākṣāṇi
Accusativepuṣkarākṣam puṣkarākṣe puṣkarākṣāṇi
Instrumentalpuṣkarākṣeṇa puṣkarākṣābhyām puṣkarākṣaiḥ
Dativepuṣkarākṣāya puṣkarākṣābhyām puṣkarākṣebhyaḥ
Ablativepuṣkarākṣāt puṣkarākṣābhyām puṣkarākṣebhyaḥ
Genitivepuṣkarākṣasya puṣkarākṣayoḥ puṣkarākṣāṇām
Locativepuṣkarākṣe puṣkarākṣayoḥ puṣkarākṣeṣu

Compound puṣkarākṣa -

Adverb -puṣkarākṣam -puṣkarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria