Declension table of ?puṣkarāṅghrija

Deva

MasculineSingularDualPlural
Nominativepuṣkarāṅghrijaḥ puṣkarāṅghrijau puṣkarāṅghrijāḥ
Vocativepuṣkarāṅghrija puṣkarāṅghrijau puṣkarāṅghrijāḥ
Accusativepuṣkarāṅghrijam puṣkarāṅghrijau puṣkarāṅghrijān
Instrumentalpuṣkarāṅghrijena puṣkarāṅghrijābhyām puṣkarāṅghrijaiḥ puṣkarāṅghrijebhiḥ
Dativepuṣkarāṅghrijāya puṣkarāṅghrijābhyām puṣkarāṅghrijebhyaḥ
Ablativepuṣkarāṅghrijāt puṣkarāṅghrijābhyām puṣkarāṅghrijebhyaḥ
Genitivepuṣkarāṅghrijasya puṣkarāṅghrijayoḥ puṣkarāṅghrijānām
Locativepuṣkarāṅghrije puṣkarāṅghrijayoḥ puṣkarāṅghrijeṣu

Compound puṣkarāṅghrija -

Adverb -puṣkarāṅghrijam -puṣkarāṅghrijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria