सुबन्तावली ?पुष्कराङ्घ्रिज

Roma

पुमान्एकद्विबहु
प्रथमापुष्कराङ्घ्रिजः पुष्कराङ्घ्रिजौ पुष्कराङ्घ्रिजाः
सम्बोधनम्पुष्कराङ्घ्रिज पुष्कराङ्घ्रिजौ पुष्कराङ्घ्रिजाः
द्वितीयापुष्कराङ्घ्रिजम् पुष्कराङ्घ्रिजौ पुष्कराङ्घ्रिजान्
तृतीयापुष्कराङ्घ्रिजेन पुष्कराङ्घ्रिजाभ्याम् पुष्कराङ्घ्रिजैः पुष्कराङ्घ्रिजेभिः
चतुर्थीपुष्कराङ्घ्रिजाय पुष्कराङ्घ्रिजाभ्याम् पुष्कराङ्घ्रिजेभ्यः
पञ्चमीपुष्कराङ्घ्रिजात् पुष्कराङ्घ्रिजाभ्याम् पुष्कराङ्घ्रिजेभ्यः
षष्ठीपुष्कराङ्घ्रिजस्य पुष्कराङ्घ्रिजयोः पुष्कराङ्घ्रिजानाम्
सप्तमीपुष्कराङ्घ्रिजे पुष्कराङ्घ्रिजयोः पुष्कराङ्घ्रिजेषु

समास पुष्कराङ्घ्रिज

अव्यय ॰पुष्कराङ्घ्रिजम् ॰पुष्कराङ्घ्रिजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria