Declension table of ?puṣkarācchādikā

Deva

FeminineSingularDualPlural
Nominativepuṣkarācchādikā puṣkarācchādike puṣkarācchādikāḥ
Vocativepuṣkarācchādike puṣkarācchādike puṣkarācchādikāḥ
Accusativepuṣkarācchādikām puṣkarācchādike puṣkarācchādikāḥ
Instrumentalpuṣkarācchādikayā puṣkarācchādikābhyām puṣkarācchādikābhiḥ
Dativepuṣkarācchādikāyai puṣkarācchādikābhyām puṣkarācchādikābhyaḥ
Ablativepuṣkarācchādikāyāḥ puṣkarācchādikābhyām puṣkarācchādikābhyaḥ
Genitivepuṣkarācchādikāyāḥ puṣkarācchādikayoḥ puṣkarācchādikānām
Locativepuṣkarācchādikāyām puṣkarācchādikayoḥ puṣkarācchādikāsu

Adverb -puṣkarācchādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria