सुबन्तावली ?पुष्कराच्छादिका

Roma

स्त्रीएकद्विबहु
प्रथमापुष्कराच्छादिका पुष्कराच्छादिके पुष्कराच्छादिकाः
सम्बोधनम्पुष्कराच्छादिके पुष्कराच्छादिके पुष्कराच्छादिकाः
द्वितीयापुष्कराच्छादिकाम् पुष्कराच्छादिके पुष्कराच्छादिकाः
तृतीयापुष्कराच्छादिकया पुष्कराच्छादिकाभ्याम् पुष्कराच्छादिकाभिः
चतुर्थीपुष्कराच्छादिकायै पुष्कराच्छादिकाभ्याम् पुष्कराच्छादिकाभ्यः
पञ्चमीपुष्कराच्छादिकायाः पुष्कराच्छादिकाभ्याम् पुष्कराच्छादिकाभ्यः
षष्ठीपुष्कराच्छादिकायाः पुष्कराच्छादिकयोः पुष्कराच्छादिकानाम्
सप्तमीपुष्कराच्छादिकायाम् पुष्कराच्छादिकयोः पुष्कराच्छादिकासु

अव्यय ॰पुष्कराच्छादिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria