Declension table of puṣkalāvatī

Deva

FeminineSingularDualPlural
Nominativepuṣkalāvatī puṣkalāvatyau puṣkalāvatyaḥ
Vocativepuṣkalāvati puṣkalāvatyau puṣkalāvatyaḥ
Accusativepuṣkalāvatīm puṣkalāvatyau puṣkalāvatīḥ
Instrumentalpuṣkalāvatyā puṣkalāvatībhyām puṣkalāvatībhiḥ
Dativepuṣkalāvatyai puṣkalāvatībhyām puṣkalāvatībhyaḥ
Ablativepuṣkalāvatyāḥ puṣkalāvatībhyām puṣkalāvatībhyaḥ
Genitivepuṣkalāvatyāḥ puṣkalāvatyoḥ puṣkalāvatīnām
Locativepuṣkalāvatyām puṣkalāvatyoḥ puṣkalāvatīṣu

Compound puṣkalāvati - puṣkalāvatī -

Adverb -puṣkalāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria