Declension table of puṣkalāvata

Deva

NeuterSingularDualPlural
Nominativepuṣkalāvatam puṣkalāvate puṣkalāvatāni
Vocativepuṣkalāvata puṣkalāvate puṣkalāvatāni
Accusativepuṣkalāvatam puṣkalāvate puṣkalāvatāni
Instrumentalpuṣkalāvatena puṣkalāvatābhyām puṣkalāvataiḥ
Dativepuṣkalāvatāya puṣkalāvatābhyām puṣkalāvatebhyaḥ
Ablativepuṣkalāvatāt puṣkalāvatābhyām puṣkalāvatebhyaḥ
Genitivepuṣkalāvatasya puṣkalāvatayoḥ puṣkalāvatānām
Locativepuṣkalāvate puṣkalāvatayoḥ puṣkalāvateṣu

Compound puṣkalāvata -

Adverb -puṣkalāvatam -puṣkalāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria