Declension table of ?puṣkalāvartamāhātmya

Deva

NeuterSingularDualPlural
Nominativepuṣkalāvartamāhātmyam puṣkalāvartamāhātmye puṣkalāvartamāhātmyāni
Vocativepuṣkalāvartamāhātmya puṣkalāvartamāhātmye puṣkalāvartamāhātmyāni
Accusativepuṣkalāvartamāhātmyam puṣkalāvartamāhātmye puṣkalāvartamāhātmyāni
Instrumentalpuṣkalāvartamāhātmyena puṣkalāvartamāhātmyābhyām puṣkalāvartamāhātmyaiḥ
Dativepuṣkalāvartamāhātmyāya puṣkalāvartamāhātmyābhyām puṣkalāvartamāhātmyebhyaḥ
Ablativepuṣkalāvartamāhātmyāt puṣkalāvartamāhātmyābhyām puṣkalāvartamāhātmyebhyaḥ
Genitivepuṣkalāvartamāhātmyasya puṣkalāvartamāhātmyayoḥ puṣkalāvartamāhātmyānām
Locativepuṣkalāvartamāhātmye puṣkalāvartamāhātmyayoḥ puṣkalāvartamāhātmyeṣu

Compound puṣkalāvartamāhātmya -

Adverb -puṣkalāvartamāhātmyam -puṣkalāvartamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria