सुबन्तावली ?पुष्कलावर्तमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्कलावर्तमाहात्म्यम् पुष्कलावर्तमाहात्म्ये पुष्कलावर्तमाहात्म्यानि
सम्बोधनम्पुष्कलावर्तमाहात्म्य पुष्कलावर्तमाहात्म्ये पुष्कलावर्तमाहात्म्यानि
द्वितीयापुष्कलावर्तमाहात्म्यम् पुष्कलावर्तमाहात्म्ये पुष्कलावर्तमाहात्म्यानि
तृतीयापुष्कलावर्तमाहात्म्येन पुष्कलावर्तमाहात्म्याभ्याम् पुष्कलावर्तमाहात्म्यैः
चतुर्थीपुष्कलावर्तमाहात्म्याय पुष्कलावर्तमाहात्म्याभ्याम् पुष्कलावर्तमाहात्म्येभ्यः
पञ्चमीपुष्कलावर्तमाहात्म्यात् पुष्कलावर्तमाहात्म्याभ्याम् पुष्कलावर्तमाहात्म्येभ्यः
षष्ठीपुष्कलावर्तमाहात्म्यस्य पुष्कलावर्तमाहात्म्ययोः पुष्कलावर्तमाहात्म्यानाम्
सप्तमीपुष्कलावर्तमाहात्म्ये पुष्कलावर्तमाहात्म्ययोः पुष्कलावर्तमाहात्म्येषु

समास पुष्कलावर्तमाहात्म्य

अव्यय ॰पुष्कलावर्तमाहात्म्यम् ॰पुष्कलावर्तमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria