Declension table of puṣṭimat

Deva

NeuterSingularDualPlural
Nominativepuṣṭimat puṣṭimantī puṣṭimatī puṣṭimanti
Vocativepuṣṭimat puṣṭimantī puṣṭimatī puṣṭimanti
Accusativepuṣṭimat puṣṭimantī puṣṭimatī puṣṭimanti
Instrumentalpuṣṭimatā puṣṭimadbhyām puṣṭimadbhiḥ
Dativepuṣṭimate puṣṭimadbhyām puṣṭimadbhyaḥ
Ablativepuṣṭimataḥ puṣṭimadbhyām puṣṭimadbhyaḥ
Genitivepuṣṭimataḥ puṣṭimatoḥ puṣṭimatām
Locativepuṣṭimati puṣṭimatoḥ puṣṭimatsu

Adverb -puṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria